Surprise Me!

नारायण अष्टाक्षरीस्तुतिः | Narayan Ashtakshari Stuti | एकादशी को अवश्य सुनें #narayan

2025-09-17 10 Dailymotion

नारायण अष्टाक्षरीस्तुतिः | Narayan Ashtakshari Stuti | एकादशी को अवश्य सुनें #narayan @Mere Krishna

#narayan #narayana #ekadashi #एकादशी #नारायण #narayanstuti #narayanstotra

श्रीमन्नारायणाष्टाक्षरीस्तुतिः

ॐ नमो नारायणाय ।

ॐ- नमः प्रणवार्थार्थ स्थूलसूक्ष्म क्षराक्षर ।
व्यक्ताव्यक्त कलातीत ॐकाराय नमो नमः ॥ १॥

न- नमो देवादिदेवाय देहसञ्चारहेतवे ।
दैत्यसङ्घविनाशाय नकाराय नमो नमः ॥ २॥

मो- मोहनं विश्वरूपं च शिष्टाचारसुपोषितम् ।
मोहविध्वंसकं वन्दे मोकाराय नमो नमः ॥ ३॥

ना- नारायणाय नव्याय नरसिंहाय नामिने ।
नादाय नादिने तुभ्यं नाकाराय नमो नमः ॥ ४॥

रा- रामचन्द्रं रघुपतिं पित्राज्ञापरिपालकम् ।
कौसल्यातनयं वन्दे राकाराय नमो नमः ॥ ५॥

य- यज्ञाय यज्ञगम्याय यज्ञरक्षाकराय च ।
यज्ञाङ्गरूपिणे तुभ्यं यकाराय नमो नमः ॥ ६॥

णा- णाकारं लोकविख्यातं नानाजन्मफलप्रदम् ।
नानाभीष्टप्रदं वन्दे णाकाराय नमो नमः ॥ ७॥

य- यज्ञकर्त्रे यज्ञभर्त्रे यज्ञरूपाय ते नमः ।
सुज्ञानगोचरायाऽस्तु यकाराय नमो नमः ॥ ८॥

ॐकारमन्त्रसंयुक्तं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं तस्मै ॐकाराय नमो नमः ॥ ९॥

नारायणः परं ब्रह्म नारायणः परं तपः ।
नारायणः परो देवः सर्वं नारायणस्सदा ॥ १०॥

। ॐ नमो नारायणाय ।

। इति नारायणाष्टाक्षरीस्तुतिः समाप्ता ।